No edit permissions for Español

Text 7

tasmāt prasuśrutas tasya
sandhis tasyāpy amarṣaṇaḥ
mahasvāṁs tat-sutas tasmād
viśvabāhur ajāyata

tasmāt—de Maru; prasuśrutaḥ—Prasuśruta, su hijo; tasya—de Prasuśruta; sandhiḥ—un hijo llamado Sandhi; tasya—suyo (de Sandhi); api—también; amarṣaṇaḥ—un hijo llamado Amarṣaṇa; mahasvān—el hijo de Amarṣaṇa; tat—suyo; sutaḥ—hijo; tasmāt—de él (de Mahasvān); viśvabāhuḥ—Viśvabāhu; ajāyata—nació.

Maru tuvo un hijo llamado Prasuśruta, de Prasuśruta nació Sandhi, de Sandhi nació Amarṣana, y de Amarṣana nació Mahasvān. Mahasvān fue padre de Viśvabāhu.

« Previous Next »