No edit permissions for Korean

Text 7

tasmāt prasuśrutas tasya
sandhis tasyāpy amarṣaṇaḥ
mahasvāṁs tat-sutas tasmād
viśvabāhur ajāyata

tasmāt — from Maru; prasuśrutaḥ — Prasuśruta, his son; tasya — of Prasuśruta; sandhiḥ — a son named Sandhi; tasya — his (Sandhi’s); api — also; amarṣaṇaḥ — a son named Amarṣaṇa; mahasvān — the son of Amarṣaṇa; tat — his; sutaḥ — son; tasmāt — from him (Mahasvān); viśvabāhuḥ — Viśvabāhu; ajāyata — took birth.

From Maru was born a son named Prasuśruta, from Prasuśruta came Sandhi, from Sandhi came Amarṣaṇa, and from Amarṣaṇa a son named Mahasvān. From Mahasvān, Viśvabāhu took his birth.

« Previous Next »