No edit permissions for Español

Text 22

ajamīḍhād bṛhadiṣus
tasya putro bṛhaddhanuḥ
bṛhatkāyas tatas tasya
putra āsīj jayadrathaḥ


ajamīḍhāt—de Ajamīḍha; bṛhadiṣuḥ—un hijo llamado Bṛhadiṣu; tasya—su; putraḥ—hijo; bṛhaddhanuḥ—Bṛaddhanu; bṛhatkāyaḥ—Bṛhatkāya; tataḥ—a continuación; tasya—su; putraḥ—hijo; āsīt—fue; jayadrathaḥ—Jayadratha.


De Ajamīḍha nació Bṛhadiṣu, de Bhṛhadiṣu nació Bṛhaddhanu, de Bṛhaddhanu nació Bṛhatkāya, y de Bṛhatkāya nació Jayadratha.

« Previous Next »