No edit permissions for Korean

Text 22

ajamīḍhād bṛhadiṣus
tasya putro bṛhaddhanuḥ
bṛhatkāyas tatas tasya
putra āsīj jayadrathaḥ

ajamīḍhāt — from Ajamīḍha; bṛhadiṣuḥ — a son named Bṛhadiṣu; tasya — his; putraḥ — son; bṛhaddhanuḥ — Bṛhaddhanu; bṛhatkāyaḥ — Bṛhatkāya; tataḥ — thereafter; tasya — his; putraḥ — son; āsīt — was; jayadrathaḥ — Jayadratha.

From Ajamīḍha came a son named Bṛhadiṣu, from Bṛhadiṣu came a son named Bṛhaddhanu, from Bṛhaddhanu a son named Bṛhatkāya, and from Bṛhatkāya a son named Jayadratha.

« Previous Next »