No edit permissions for Español

Texts 44-45

daṇḍapāṇir nimis tasya
kṣemako bhavitā yataḥ
brahma-kṣatrasya vai yonir
vaṁśo devarṣi-satkṛtaḥ

kṣemakaṁ prāpya rājānaṁ
saṁsthāṁ prāpsyati vai kalau
atha māgadha-rājāno
bhāvino ye vadāmi te


daṇḍapāṇiḥ—Daṇḍapāṇi; nimiḥ—Nimi; tasya—de él (de Mahīnara); kṣemakaḥ—un hijo llamado Kṣemaka; bhavitā—nacerá; yataḥ—de quien (Nimi); brahma-kṣatrasya—de brāhmaṇas y kṣatriyasvai—en verdad; yoniḥ—el origen; vaṁśaḥ—la dinastía; deva-ṛṣi-satkṛtaḥ—respetada por semidioses y grandes personas santas; kṣemakam—el rey Kṣemaka; prāpya—hasta ese momento; rājānam—el monarca; saṁsthām—su final; prāpsyati—será; vai—en verdad; kalau—en este Kali-yuga; atha—a continuación; māgadha-rājānaḥ—los reyes de la dinastía Māgadha; bhāvinaḥ—el futuro; ye—todos aquellos que; vadāmi—voy a explicar; te—a ti.


El hijo de Mahīnara será Daṇḍapāṇi, cuyo hijo será Nimi, de quien nacerá el rey Kṣemaka. Así te he descrito la dinastía del dios de la Luna, que dio origen a brāhmaṇas y kṣatriyas y que es adorada por semidioses y grandes santos. Kṣemaka será el último monarca de este Kali-yuga. Ahora te hablaré del futuro de la dinastía Māgadha. Escucha, por favor.

« Previous Next »