No edit permissions for Español

Text 33

teṣāṁ tu ṣaṭ pradhānānāṁ
pṛthuśravasa ātmajaḥ
dharmo nāmośanā tasya
hayamedha-śatasya yāṭ


teṣām—de entre tantos hijos; tu—pero; ṣaṭ pradhānānām—seis de cuyos hijos destacaron especialmente; pṛthuśravasaḥ—de Pṛthuśravā; ātmajaḥ—el hijo; dharmaḥ—Dharma; nāma—de nombre; uśanā—Uśanā; tasya—suyo; hayamedha-śatasya—de cien sacrificios aśvamedhayāṭ—fue quien celebró.


De entre todos esos hijos destacaban seis. Mencionaremos a Pṛthuśravā y Pṛthukīrti. El hijo de Pṛthuśravā se llamó Dharma, y su hijo fue Uśanā. Uśanā celebró cien sacrificios de caballo.

« Previous Next »