No edit permissions for Español

Text 15

śvaphalkaś citrarathaś ca
gāndinyāṁ ca śvaphalkataḥ
akrūra-pramukhā āsan
putrā dvādaśa viśrutāḥ


śvaphalkaḥ—Śvaphalka; citrarathaḥ ca—y Citraratha; gāndinyām—con la esposa llamada Gāndinī; ca—y; śvaphalkataḥ—de Śvaphalka; akrūra—Akrūra; pramukhāḥ—encabezados por; āsan—hubo; putrāḥ—hijos; dvādaśa—doce; viśrutāḥ—muy famosos.


Los hijos de Vṛṣṇi fueron Śvaphalka y Citraratha. De Śvaphalka y su esposa Gāndinī nació Akrūra. Akrūra fue el primogénito de trece hermanos, todos los cuales alcanzaron gran renombre.

« Previous Next »