No edit permissions for Español

Text 14

yuyudhānaḥ sātyakir vai
jayas tasya kuṇis tataḥ
yugandharo ’namitrasya
vṛṣṇiḥ putro ’paras tataḥ


yuyudhānaḥ—Yuyudhāna; sātyakiḥ—el hijo de Satyaka; vai—en verdad; jayaḥ—Jaya; tasya—de él (de Yuyudhāna);kuṇiḥ—Kuṇi; tataḥ—de él (de Jaya); yugandharaḥ—Yugandhara; anamitrasya—un hijo de Anamitra; vṛṣṇiḥ—Vṛṣṇi;putraḥ—un hijo; aparaḥ—otro; tataḥ—de él.


El hijo de Satyaka fue Yuyudhāna, cuyo hijo fue Jaya. Jaya tuvo un hijo que se llamó Kuṇi, y Kuṇi fue padre de Yugandhara. Otro hijo de Anamitra fue Vṛṣṇi.

« Previous Next »