No edit permissions for Español

Text 16

yan-nāma-śruti-mātreṇa
pumān bhavati nirmalaḥ
tasya tīrtha-padaḥ kiṁ vā
dāsānām avaśiṣyate

yat-nāma—el santo nombre del Señor; śruti-mātreṇa—con solo escuchar; pumān—una persona; bhavati—se vuelve; nirmalaḥ—purificada; tasya—de Él; tīrtha-padaḥ—el Señor, a cuyos pies descansan los lugares sagrados; kim vā—qué; dāsānām—por los sirvientes; avaśiṣyate—queda por hacer.

Lo imposible no existe para los sirvientes del Señor. Solo de escuchar Su santo nombre, nos purificamos.

« Previous Next »