No edit permissions for Español

Text 22

yaḥ priyārtham utaṅkasya
dhundhu-nāmāsuraṁ balī
sutānām eka-viṁśatyā
sahasrair ahanad vṛtaḥ

yaḥ—aquel que; priya-artham—para la satisfacción; utaṅkasya—del gran sabio Utaṅka; dhundhu-nāma—llamado Dhundhu; asuram—a un demonio; balī—muy poderoso (Kuvalayāśva); sutānām—de hijos; eka-viṁśatyā—por veintiún; sahasraiḥ—miles; ahanat—mató; vṛtaḥ—rodeado.

Para satisfacer al sabio Utaṅka, el muy poderoso Kuvalayāśva mató al demonio Dhundhu. Para hacerlo, contó con la ayuda de sus veintiún mil hijos.

« Previous Next »