No edit permissions for Hebrew

Text 40

sūta uvāca
evam ābhāṣitaḥ pṛṣṭaḥ
sa rājñā ślakṣṇayā girā
pratyabhāṣata dharma-jño
bhagavān bādarāyaṇiḥ

sūtaḥ uvāca — Śrī Sūta Gosvāmī said; evam — thus; ābhāṣitaḥ — being spoken; pṛṣṭaḥ — and asked for; saḥ — he; rājñā — by the King; ślakṣṇayā — by sweet; girā — language; pratyabhāṣata — began to reply; dharma-jñaḥ — one who knows the principles of religion; bhagavān — the powerful personality; bādarāyaṇiḥ — son of Vyāsadeva.

Śrī Sūta Gosvāmī said: The King thus spoke and questioned the sage, using sweet language. Then the great and powerful personality, the son of Vyāsadeva, who knew the principles of religion, began his reply.

Thus end the Bhaktivedanta purports of the First Canto, Nineteenth Chapter, of the Śrīmad-Bhāgavatam, entitled “The Appearance of Śukadeva Gosvāmī.”

END OF THE FIRST CANTO

« Previous