No edit permissions for Japanese

Text 40

sūta uvāca
evam ābhāṣitaḥ pṛṣṭaḥ
sa rājñā ślakṣṇayā girā
pratyabhāṣata dharma-jño
bhagavān bādarāyaṇiḥ

sūtaḥ uvāca — Śrī Sūta Gosvāmī said; evam — thus; ābhāṣitaḥ — being spoken; pṛṣṭaḥ — and asked for; saḥ — he; rājñā — by the King; ślakṣṇayā — by sweet; girā — language; pratyabhāṣata — began to reply; dharma-jñaḥ — one who knows the principles of religion; bhagavān — the powerful personality; bādarāyaṇiḥ — son of Vyāsadeva.

シュリー・スータ・ゴースワミーは言った:王はこのように話して、心地よい言葉で聖者に質問をした。それから、偉大で能力の勝れた人物、ヴィヤーサデーヴァの息子、宗教の原則を知る者は彼に答え始めた。

Thus end the Bhaktivedanta purports of the First Canto, Nineteenth Chapter, of the Śrīmad-Bhāgavatam, entitled “The Appearance of Śukadeva Gosvāmī.”

END OF THE FIRST CANTO

« Previous