No edit permissions for Hebrew

Text 7

taṁ te jighṛkṣavaḥ kruddhās
tiṣṭha tiṣṭheti bhāṣiṇaḥ
āsādya dhanvino bāṇaiḥ
karṇāgraṇyaḥ samākiran

tam — him; te — they; jighṛkṣavaḥ — determined to capture; kruddhāḥ — angry; tiṣṭha tiṣṭha iti — “Stand there! Stand there!”; bhāṣiṇaḥ — saying; āsādya — confronting; dhanvinaḥ — the bowmen; bāṇaiḥ — with their arrows; karṇa-agraṇyaḥ — those headed by Karna; samākiran — showered him.

Determined to capture him, the angry bowmen led by Karṇa shouted at Sāmba, ‘Stand and fight! Stand and fight!’ They came straight for him and showered him with arrows.

« Previous Next »