No edit permissions for Hebrew

Text 1

śrī-śuka uvāca
evaṁ yudhiṣṭhiro rājā
jarāsandha-vadhaṁ vibhoḥ
kṛṣṇasya cānubhāvaṁ taṁ
śrutvā prītas tam abravīt

śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; evam — thus; yudhiṣṭhiraḥ — Yudhiṣṭhira; rājā — the King; jarāsandha-vadham — the killing of Jarāsandha; vibhoḥ — of the almighty; kṛṣṇasya — Lord Kṛṣṇa; ca — and; anubhāvam — the (display of) power; tam — that; śrutvā — hearing of; prītaḥ — pleased; tam — Him; abravīt — he addressed.

Śukadeva Gosvāmī said: Having thus heard of the killing of Jarāsandha, and also of almighty Kṛṣṇa’s wonderful power, King Yudhiṣṭhira addressed the Lord as follows with great pleasure.

« Previous Next »