No edit permissions for Hebrew

Text 63

agniṣvāttā barhiṣadaḥ
saumyāḥ pitara ājyapāḥ
sāgnayo ’nagnayas teṣāṁ
patnī dākṣāyaṇī svadhā

agniṣvāttāḥ — the Agniṣvāttas; barhiṣadaḥ — the Barhiṣadas; saumyāḥ — the Saumyas; pitaraḥ — the forefathers; ājyapāḥ — the Ājyapas; sa-agnayaḥ — those whose means is by fire; anagnayaḥ — those whose means is without fire; teṣām — of them; patnī — the wife; dākṣāyaṇī — the daughter of Dakṣa; svadhā — Svadhā.

The Agniṣvāttas, the Barhiṣadas, the Saumyas and the Ājyapas are the Pitās. They are either sāgnika or niragnika. The wife of all these Pitās is Svadhā, who is the daughter of King Dakṣa.

« Previous Next »