No edit permissions for Español

Text 63

agniṣvāttā barhiṣadaḥ
saumyāḥ pitara ājyapāḥ
sāgnayo ’nagnayas teṣāṁ
patnī dākṣāyaṇī svadhā

agniṣvāttāḥ—los agniṣvāttas; barhiṣadaḥ—los barhiṣadas; saumyāḥ—los saumyas; pitaraḥ—los antepasados; ājyapāḥ—los ājyapas; sa-agnayaḥ—los que se valen del fuego; anagnayaḥ—los que viven sin el fuego; teṣām—de ellos; patnī—la esposa; dākṣāyaṇī—la hija de Dakṣa; svadhā—Svadhā.

Los agniṣvāttas, los barhiṣadas, los saumyas y los ājyapas son los pitās. Unos son sāgnika, y otros niragnika. La esposa de todos esos pitās es Svadhā, la hija del rey Dakṣa.

« Previous Next »