No edit permissions for Bahasa Indonesia

TEXT 5

dhṛṣṭaketuś cekitānaḥ
kāśirājaś ca vīryavān
purujit kuntibhojaś ca
śaibyaś ca nara-puṅgavaḥ

dhṛṣṭaketuḥ— Dhṛṣṭaketu; cekitānaḥ— Cekitāna; kā irājaḥ— Kāśirāja; ca — juga; vīrya-vān— perkasa sekali; purujit — Purujit; kuntibhojaḥ— Kuntibhoja; ca —dan; aibyaḥ — Śaibya; ca —dan; nara-puṅgavaḥ— pahlawan dalam ma- syarakat manusia.

Ada juga kesatria-kesatria yang hebat, perkasa dan memiliki sifat kepahlawanan seperti Dhṛṣṭaketu, Cekitāna, Kā irāja, Purujit, Kuntibhoja dan aibya.

 

« Previous Next »