No edit permissions for Italian

VERSO 6

yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ

yudhāmanyuḥ – Yudhāmanyu; ca – and; vikrāntaḥ – mighty; uttamaujāḥ – Uttamaujā; ca – and; vīrya-vān – very powerful; saubhadraḥ – the son of Subhadrā; draupadeyāḥ – the sons of Draupadī; ca – and; sarve – all; eva – certainly; mahā-rathāḥ – great chariot fighters.

C’è l’intrepido Yudhāmanyu, il potentissimo Uttamaujā, il figlio di Subhadrā e i figli di Draupadī. Tutti questi guerrieri eccellono nel combattimento sul carro.

« Previous Next »