No edit permissions for Japanese

第9節

sañjaya uvāca
evam uktvā tato rājan
mahā-yogeśvaro hariḥ
darśayām āsa pārthāya
paramaṁ rūpam aiśvaram

sañjayaḥ uvāca – Sañjaya said; evam – thus; uktvā – saying; tataḥ – thereafter; rājan – O King; mahā-yoga-īśvaraḥ – the most powerful mystic; hariḥ – the Supreme Personality of Godhead, Kṛṣṇa; darśayām āsa – showed; pārthāya – unto Arjuna; paramam – the divine; rūpam aiśvaram – universal form.

サンジャャは言った――王よ、こう語って、あらゆる神秘力をもつ至上主バガヴァーンは、彼の宇宙普遍相をアルジュナに示されました。

« Previous Next »