No edit permissions for Japanese

Text 169

śrī-caitanya, nityānanda, advaita, — tina jana
śrīvāsa-gadādhara-ādi yata bhakta-gaṇa

śrī-caitanya, nityānanda, advaita — Śrī Caitanya Mahāprabhu, Nityānanda Prabhu and Advaita Prabhu; tina — these three; jana — personalities; śrīvāsa-gadādhara — Śrīvāsa and Gadādhara; ādi — etc.; yata — all; bhakta-gaṇa — the devotees.

While chanting the Pañca-tattva mahā-mantra, one must chant the names of Śrī Caitanya, Nityānanda, Advaita, Gadādhara and Śrīvāsa with their many devotees. This is the process.

« Previous Next »