No edit permissions for Português

VERSO 169

śrī-caitanya, nityānanda, advaita, — tina jana
śrīvāsa-gadādhara-ādi yata bhakta-gaṇa

śrī-caitanya, nityānanda, advaita — Śrī Caitanya Mahāprabhu, Nityānanda Prabhu e Advaita Prabhu; tina estas três; jana personalidades; śrīvāsa-gadādhara Śrīvāsa e Gadādhara; ādi etc.; yata todos; bhakta-gaṇa os devotos.

Ao se cantar o Pañca-tattva mahā-mantra, devem-se cantar os nomes de Śrī Caitanya, Nityānanda, Advaita, Gadādhara e Śrīvāsa com seus muitos devotos. Eis o processo.

« Previous Next »