No edit permissions for Japanese

Text 66

puchila, tomāra nāma ‘śrī-kṛṣṇa-caitanya’
keśava-bhāratīra śiṣya, tāte tumi dhanya

puchila — inquired; tomāra — Your; nāma — name; śrī-kṛṣṇa-caitanya — the name Śrī Kṛṣṇa Caitanya; keśava-bhāratīra śiṣya — You are a disciple of Keśava Bhāratī; tāte — in that connection; tumi — You are; dhanya — glorious.

Prakāśānanda Sarasvatī then said, “I understand that Your name is Śrī Kṛṣṇa Caitanya. You are a disciple of Śrī Keśava Bhāratī, and therefore You are glorious.

« Previous Next »