No edit permissions for Čeština

Text 66

puchila, tomāra nāma ‘śrī-kṛṣṇa-caitanya’
keśava-bhāratīra śiṣya, tāte tumi dhanya

puchila – ptal se; tomāra – Tvoje; nāma – jméno; śrī-kṛṣṇa-caitanya – jméno Śrī Kṛṣṇa Caitanya; keśava-bhāratīra śiṣya – jsi žákem Keśavy Bhāratīho; tāte – proto; tumi – jsi; dhanya – slavný.

Prakāśānanda Sarasvatī potom řekl: „Vím, že se jmenuješ Śrī Kṛṣṇa Caitanya. Jsi žákem Śrī Keśavy Bhāratīho, a proto jsi slavný.“

« Previous Next »