No edit permissions for Japanese

Text 38

rūpa-gosāñi prabhu-pāśe karilā gamana
prabhure dekhite tāṅra utkaṇṭhita mana

rūpa-gosāñi — Rūpa Gosvāmī; prabhu-pāśe — the place of Śrī Caitanya Mahāprabhu; karilā gamana — departed for; prabhure dekhite — to see Lord Śrī Caitanya Mahāprabhu; tāṅra — his; utkaṇṭhita — full of anxiety; mana — mind.

Rūpa Gosvāmī then departed to see Śrī Caitanya Mahāprabhu, for he was very eager to see Him.

« Previous Next »