No edit permissions for Español

Text 38

rūpa-gosāñi prabhu-pāśe karilā gamana
prabhure dekhite tāṅra utkaṇṭhita mana


rūpa-gosāñi—Rūpa Gosvāmī; prabhu-pāśe—al lugar donde vivía Śrī Caitanya Mahāprabhu; karilā gamana—partió hacia; prabhure dekhite—para ver al Señor Śrī Caitanya Mahāprabhu; tāṅra—suya; utkaṇṭhita—llena de ansiedad; mana—la mente.


Rūpa Gosvāmī partió entonces para ver a Śrī Caitanya Mahāprabhu, pues estaba muy deseoso de verle.

« Previous Next »