No edit permissions for Japanese

Text 16

‘mathurā haite prabhu āilā’, — vārtā yabe pāilā
prabhu-pāśa calibāre udyoga karilā

mathurā haite — from Mathurā; prabhu āilā — Lord Śrī Caitanya Mahāprabhu has come back; vārtā — message; yabe pāilā — when he received; prabhu-pāśa — to Śrī Caitanya Mahāprabhu; calibāre — to go; udyoga karilā — made an endeavor.

When he received a message that Lord Śrī Caitanya Mahāprabhu had returned from Mathurā City, Raghunātha dāsa endeavored to go to the lotus feet of the Lord.

« Previous Next »