No edit permissions for Español

Text 16

‘mathurā haite prabhu āilā’, — vārtā yabe pāilā
prabhu-pāśa calibāre udyoga karilā


mathurā haite—de Mathurā; prabhu āilā—el Señor Śrī Caitanya Mahāprabhu ha regresado; vārtā—el mensaje; yabe pāilā—cuando recibió; prabhu-pāśa—a ver a Śrī Caitanya Mahāprabhu; calibāre—para ir; udyoga karilā—hizo un esfuerzo.


Cuando recibió el mensaje de que el Señor Śrī Caitanya Mahāprabhu había regresado de Mathurā, Raghunātha dāsa se esforzó por ir a los pies de loto del Señor.

« Previous Next »