No edit permissions for Japanese

Text 269

tabe raghunātha kari’ aneka yatana
māse dui-dina kailā prabhura nimantraṇa

tabe — at that time; raghunātha — Raghunātha dāsa; kari’ aneka yatana — with great attention; māse — every month; dui-dina — two days; kailā — he made; prabhura nimantraṇa — invitation to Lord Śrī Caitanya Mahāprabhu.

At that time, Raghunātha dāsa began inviting Śrī Caitanya Mahāprabhu to his house with great attention for two days every month.

« Previous Next »