No edit permissions for Español

Text 269

tabe raghunātha kari’ aneka yatana
māse dui-dina kailā prabhura nimantraṇa


tabe—entonces; raghunātha—Raghunātha dāsa; kari’ aneka yatana—con gran atención; māse—cada mes; dui-dina—dos días; kailā—él hacía; prabhura nimantraṇa—invitación al Señor Śrī Caitanya Mahāprabhu.


Entonces, Raghunātha dāsa comenzó a invitar muy atentamente a Śrī Caitanya Mahāprabhu a su casa dos días al mes.

« Previous Next »