No edit permissions for Japanese

Text 18

uddhavaḥ sātyakiś caiva
vyajane paramādbhute
vikīryamāṇaḥ kusumai
reje madhu-patiḥ pathi

uddhavaḥ — a cousin-brother of Kṛṣṇa’s; sātyakiḥ — His driver; ca — and; eva — certainly; vyajane — engaged in fanning; parama-adbhute — decorative; vikīryamāṇaḥ — seated on scattered; kusumaiḥ — flowers all around; reje — commanded; madhu-patiḥ — the master of Madhu (Kṛṣṇa); pathi — on the road.

ウッダヴァとサッチャキは飾りを施された扇で主をあおぎ始めた。そして、主はマドゥの主人として、散らばった花の上に座わり、道路に沿って彼らを指揮した。

« Previous Next »