No edit permissions for Japanese

Text 25

yudhiṣṭhira uvāca
kaccid ānarta-puryāṁ naḥ
sva-janāḥ sukham āsate
madhu-bhoja-daśārhārha-
sātvatāndhaka-vṛṣṇayaḥ

yudhiṣṭhiraḥ uvāca — Yudhiṣṭhira said; kaccit — whether; ānarta-puryām — of Dvārakā; naḥ — our; sva-janāḥ — relatives; sukham — happily; āsate — are passing their days; madhu — Madhu; bhoja — Bhoja; daśārha — Daśārha; arha — Arha; sātvata — Sātvata; andhaka — Andhaka; vṛṣṇayaḥ — of the family of Vṛṣṇi.

マハラージ・ユディシュトラは言った:我が親愛なる弟よ。どうか私に教えて欲しい。我が友人や親類の者たち、つまりマドゥ、ボージャ、ダシャルハ、アルハ、サットヴァタ、アンダカ、そしてヤドゥ家の者たちはみな日々を幸福に過ごしているのかどうか。

« Previous Next »