No edit permissions for Japanese

Text 20

ṛg-yajuḥ-sāmātharvākhyā
vedāś catvāra uddhṛtāḥ
itihāsa-purāṇaṁ ca
pañcamo veda ucyate

ṛg-yajuḥ-sāma-atharva-ākhyāḥ — the names of the four Vedas; vedāḥ — the Vedas; catvāraḥ — four; uddhṛtāḥ — made into separate parts; itihāsa — historical records (Mahābhārata); purāṇam ca — and the Purāṇas; pañcamaḥ — the fifth; vedaḥ — the original source of knowledge; ucyate — is said to be.

知識の原初の源(ヴェーダ)の4つに分割されたものは、別々に作られた。しかし、歴史的事実とプラーナで言及されている権威あるストーリーは第5のヴェーダと呼ばれている。

« Previous Next »