No edit permissions for Japanese

Text 21

tatrarg-veda-dharaḥ pailaḥ
sāmago jaiminiḥ kaviḥ
vaiśampāyana evaiko
niṣṇāto yajuṣām uta

tatra — thereupon; ṛg-veda-dharaḥ — the professor of the Ṛg Veda; pailaḥ — the ṛṣi named Paila; sāma-gaḥ — that of the Sāma Veda; jaiminiḥ — the ṛṣi named Jaimini; kaviḥ — highly qualified; vaiśampāyanaḥ — the ṛṣi named Vaiśampāyana; eva — only; ekaḥ — alone; niṣṇātaḥ — well versed; yajuṣām — of the Yajur Veda; uta — glorified.

ヴェーダが4部門に分割された後、パイラ・リシがリグ・ヴェーダの教授となった。そしてジャイミニ教授がサーマ・ヴェーダ、ヴァイシャンパヤーナがヤジュル・ヴェーダによって栄光を与えられた。

The different Vedas were entrusted to different learned scholars for development in various ways.

« Previous Next »