No edit permissions for Japanese

Text 21

tataḥ prāduṣkṛtaṁ tejaḥ
pracaṇḍaṁ sarvato diśam
prāṇāpadam abhiprekṣya
viṣṇuṁ jiṣṇur uvāca ha

tataḥ — thereafter; prāduṣkṛtam — disseminated; tejaḥ — glare; pracaṇḍam — fierce; sarvataḥ — all around; diśam — directions; prāṇa-āpadam — affecting life; abhiprekṣya — having observed it; viṣṇum — unto the Lord; jiṣṇuḥ — Arjuna; uvāca — said; ha — in the past.

そこで、あらゆる方向に眩しい閃光が広がった。それはあまりにすざまじく、アルジュナは自分の生命が危機に晒されていると考えた。それで彼は主シュリー・クリシュナに語りかけ始めた。

« Previous Next »