No edit permissions for Japanese

Text 25

pūtanānena nītāntaṁ
cakravātaś ca dānavaḥ
arjunau guhyakaḥ keśī
dhenuko ’nye ca tad-vidhāḥ

pūtanā — the witch Pūtanā; anena — by Him; nītā — brought; antam — to her end; cakravātaḥ — whirlwind; ca — and; dānavaḥ — the demon; arjunau — the twin Arjuna trees; guhyakaḥ — the demon Śaṅkhacūḍa; keśī — the horse demon, Keśī; dhenukaḥ — the jackass demon, Dhenuka; anye — others; ca — and; tat-vidhāḥ — like them.

He made Pūtanā and the whirlwind demon meet with death, pulled down the twin Arjuna trees, and killed Śaṅkhacūḍa, Keśī, Dhenuka and similar demons.

« Previous Next »