No edit permissions for Japanese

Text 12

ratir uvāca
bhavān nārāyaṇa-sutaḥ
śambareṇa hṛto gṛhāt
ahaṁ te ’dhikṛtā patnī
ratiḥ kāmo bhavān prabho

ratiḥ uvāca — Rati said; bhavān — You; nārāyaṇa-sutah — the son of Lord Nārāyaṇa; śambareṇa — by Śambara; hṛtaḥ — stolen; gṛhāt — from Your home; aham — I; te — Your; adhikṛtā — legitimate; patnī — wife; ratiḥ — Rati; kāmaḥ — Cupid; bhavān — You; prabho — O master.

Rati said: You are the son of Lord Nārāyaṇa and were kidnapped from Your parents’ home by Śambara. I, Rati, am Your legitimate wife, O master, because You are Cupid.

« Previous Next »