No edit permissions for Japanese

Text 2

sa eva jāto vaidarbhyāṁ
kṛṣṇa-vīrya-samudbhavaḥ
pradyumna iti vikhyātaḥ
sarvato ’navamaḥ pituḥ

saḥ — He; eva — indeed; jātaḥ — taking birth; vaidarbhyām — in the daughter of the king of Vidarbha; kṛṣṇa-vīrya — from the seed of Lord Kṛṣṇa; samudbhavaḥ — generated; pradyumnaḥ — Pradyumna; iti — thus; vikhyātaḥ — known; sarvataḥ — in all aspects; anavamaḥ — not inferior; pituḥ — to His father.

He took birth in the womb of Vaidarbhī from the seed of Lord Kṛṣṇa and received the name Pradyumna. In no respect was He inferior to His father.

« Previous Next »