No edit permissions for Japanese

Text 2

śrī-rājovāca
satrājitaḥ kim akarod
brahman kṛṣṇasya kilbiṣaḥ
syamantakaḥ kutas tasya
kasmād dattā sutā hareḥ

śrī-rājā — the King (Parīkṣit Mahārāja); uvāca — said; satrājitaḥ — Satrājit; kim — what; akarot — committed; brahman — O brāhmaṇa; kṛṣṇasya — against Lord Kṛṣṇa; kilbiṣaḥ — offense; syamantakaḥ — the Syamantaka jewel; kutaḥ — from where; tasya — his; kasmāt — why; dattā — given; sutā — his daughter; hareḥ — to Lord Hari.

Mahārāja Parīkṣit inquired: O brāhmaṇa, what did King Satrājit do to offend Lord Kṛṣṇa? Where did he get the Syamantaka jewel, and why did he give his daughter to the Supreme Lord?

« Previous Next »