No edit permissions for Japanese

Text 1

śrī-śuka uvāca
satrājitaḥ sva-tanayāṁ
kṛṣṇāya kṛta-kilbiṣaḥ
syamantakena maṇinā
svayam udyamya dattavān

śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; satrājitaḥ — King Satrājit; sva — his own; tanayām — daughter; kṛṣṇāya — to Lord Kṛṣṇa; kṛta — having committed; kilbiṣaḥ — offense; syamantakena — known as Syamantaka; maṇinā — together with the jewel; svayam — personally; udyamya — striving; dattavān — he gave.

Śukadeva Gosvāmī said: Having offended Lord Kṛṣṇa, Satrājit tried as best he could to atone by presenting Him with his daughter and the Syamantaka jewel.

« Previous Next »