No edit permissions for Japanese

Text 38

pratibāhur abhūt tasmāt
subāhus tasya cātmajaḥ
subāhoḥ śāntaseno ’bhūc
chatasenas tu tat-sutaḥ

prati-bāhuḥ — Pratibāhu; abhūt — came; tasmāt — from him (Vajra); subāhuḥ — Subāhu; tasya — his; ca — and; ātma-jaḥ — son; su-bāhoḥ — from Subāhu; śānta-senaḥ — Śāntasena; abhūt — came; śata-senaḥ — Śatasena; tu — and; tat — his (Śāntasena’s); sutaḥ — son.

From Vajra came Pratibāhu, whose son was Subāhu. Subāhu’s son was Śāntasena, from whom Śatasena was born.

« Previous Next »