No edit permissions for Português

VERSO 38

pratibāhur abhūt tasmāt
subāhus tasya cātmajaḥ
subāhoḥ śāntaseno ’bhūc
chatasenas tu tat-sutaḥ

prati-bāhuḥ — Pratibāhu; abhūt — veio; tasmāt — dele (Vajra); subāhuḥ — Subāhu; tasya — dele; ca — e; ātma-jaḥ — filho; su-bāhoḥ — de Subāhu; śānta-senaḥ — Śāntasena; abhūt — veio; śata-­senaḥ — Śatasena; tu — e; tat — dele (Śāntasena); sutaḥ — filho.

De Vajra, veio Pratibāhu, cujo filho foi Subāhu. O filho de Subāhu foi Śāntasena, de quem nasceu Śatasena.

« Previous Next »