No edit permissions for Japanese

Text 27

saṁvatsaro ’smy animiṣām
ṛtūnāṁ madhu-mādhavau
māsānāṁ mārgaśīrṣo ’haṁ
nakṣatrāṇāṁ tathābhijit

saṁvatsaraḥ — the year; asmi — I am; animiṣām — among the vigilant cycles of time; ṛtūnām — among seasons; madhu-mādhavau — spring; māsānām — among months; mārgaśīrṣaḥ — Mārgaśīrṣa (November-December); aham — I am; nakṣatrāṇām — among asterisms; tathā — similarly; abhijit — Abhijit.

Among the vigilant cycles of time I am the year, and among seasons I am spring. Among months I am Mārgaśīrṣa, and among lunar houses I am the auspicious Abhijit.

« Previous Next »