No edit permissions for Japanese

Text 17

teṣāṁ vai bharato jyeṣṭho
nārāyaṇa-parāyaṇaḥ
vikhyātaṁ varṣam etad yan-
nāmnā bhāratam adbhutam

teṣām — of them; vai — indeed; bharataḥ — Bharata; jyeṣṭhaḥ — the oldest; nārāyaṇa-parāyaṇaḥ — completely devoted to Lord Nārāyaṇa; vikhyātam — is famous; varṣam — the planet; etat — this; yat-nāmnā — by whose name; bhāratam — Bhārata-varṣa; adbhutam — wonderful.

Of the one hundred sons of Lord Ṛṣabhadeva, the eldest, Bharata, was completely devoted to Lord Nārāyaṇa. It is because of Bharata’s fame that this planet is now celebrated as the great Bhārata-varṣa.

« Previous Next »