No edit permissions for Čeština

SLOKA 17

teṣāṁ vai bharato jyeṣṭho
nārāyaṇa-parāyaṇaḥ
vikhyātaṁ varṣam etad yan-
nāmnā bhāratam adbhutam

teṣām  —  z nich; vai  —  vskutku; bharataḥ  —  Bharata; jyeṣṭhaḥ  —  nejstarší; nārāyaṇa-parāyaṇaḥ  —  zcela oddaný Pánu Nārāyaṇovi; vikhyātam  —  je proslulá; varṣam  —  planeta; etat  —  tato; yat-nāmnā  —  pod jehož jménem; bhāratam  —  Bhārata-varṣa; adbhutam  —  úžasná.

Ze sta synů Pána Ṛṣabhadevy byl nejstarší, Bharata, zcela oddaný Pánu Nārāyaṇovi. Díky Bharatovĕ slávĕ je tato planeta nyní známá jako povĕstná Bhārata-varṣa.

« Previous Next »