No edit permissions for Japanese

Text 5

tasyāṁ vibhrājamānāyāṁ
samṛddhāyāṁ maharddhibhiḥ
vyacakṣatāvitṛptākṣāḥ
kṛṣṇam adbhuta-darśanam

tasyām — in that (Dvārakā); vibhrājamānāyām — resplendent; samṛddhāyām — very rich; mahā-ṛddhibhiḥ — with great opulences; vyacakṣata — they saw; avitṛpta — unsatisfied; akṣāḥ — whose eyes; kṛṣṇam — Lord Kṛṣṇa; adbhuta-darśanam — wonderful to behold.

In that resplendent city of Dvārakā, rich with all superior opulences, the demigods beheld with unsatiated eyes the wonderful form of Śrī Kṛṣṇa.

« Previous Next »