No edit permissions for Japanese

Text 19

tasya putras tu bhūmitras
tasya nārāyaṇaḥ sutaḥ
kāṇvāyanā ime bhūmiṁ
catvāriṁśac ca pañca ca
śatāni trīṇi bhokṣyanti
varṣāṇāṁ ca kalau yuge

tasya — of him (Vasudeva); putraḥ — the son; tu — and; bhūmitraḥ — Bhūmitra; tasya — his; nārāyaṇaḥ — Nārāyaṇa; sutaḥ — the son; kāṇva-ayanāḥ — kings of the Kāṇva dynasty; ime — these; bhūmim — the earth; catvāriṁśat — forty; ca — and; pañca — five; ca — and; śatāni — hundreds; trīṇi — three; bhokṣyanti — they will rule; varṣāṇām — years; ca — and; kalau yuge — in the Kali-yuga.

The son of Vasudeva will be Bhūmitra, and his son will be Nārāyaṇa. These kings of the Kāṇva dynasty will rule the earth for 345 more years of the Kali-yuga.

« Previous Next »