No edit permissions for Čeština

SLOKA 19

tasya putras tu bhūmitras
tasya nārāyaṇaḥ sutaḥ
kāṇvāyanā ime bhūmiṁ
catvāriṁśac ca pañca ca
śatāni trīṇi bhokṣyanti
varṣāṇāṁ ca kalau yuge

tasya  —  jeho (Vasudevy); putraḥ  —  syn; tu  —  a; bhūmitraḥ  —  Bhūmitra; tasya  —  jeho; nārāyaṇaḥ  —  Nārāyaṇa; sutaḥ  —  syn; kāṇva-ayanāḥ  —  králové dynastie Kāṇva; ime  —  tito; bhūmim  —  zemi; catvāriṁśat  —  čtyřicet; ca  —  a; pañca  —  pĕt; ca  —  a; śatāni  —  sto; trīṇi  —  tři; bhokṣyanti  —  budou vládnout; varṣāṇām  —  let; ca  —  a; kalau yuge  —  v Kali-yuze.

Synem Vasudevy bude Bhūmitra a jeho synem bude Nārāyaṇa. Tito králové dynastie Kāṇva budou vládnout zemi dalších 345 let Kali-yugy.

« Previous Next »