No edit permissions for Japanese

Text 40

ṛtur varcā bharadvājaḥ
parjanyaḥ senajit tathā
viśva airāvataś caiva
tapasyākhyaṁ nayanty amī

ṛtuḥ varcā bharadvājaḥ — Ṛtu, Varcā and Bharadvāja; parjanyaḥ senajit — Parjanya and Senajit; tathā — also; viśvaḥ airāvataḥ — Viśva and Airāvata; ca eva — also; tapasya-ākhyam — the month known as Tapasya (Phālguna); nayanti — rule; amī — these.

Ṛtu as the Yakṣa, Varcā as the Rākṣasa, Bharadvāja as the sage, Parjanya as the sun-god, Senajit as the Apsarā, Viśva as the Gandharva and Airāvata as the Nāga rule the month known as Tapasya.

« Previous Next »