No edit permissions for Japanese

Text 13

avatāro bhagavataḥ
kapilasya mahātmanaḥ
devahūtyāś ca saṁvādaḥ
kapilena ca dhīmatā

avatāraḥ — the descent; bhagavataḥ — of the Supreme Personality of Godhead; kapilasya — Lord Kapila; mahā-ātmanaḥ — the Supreme Soul; devahūtyāḥ — of Devahūti; ca — and; saṁvādaḥ — the conversation; kapilena — with Lord Kapila; ca — and; dhī-matā — the intelligent.

The Bhāgavatam describes the incarnation of the Supreme Personality of Godhead as the exalted sage Kapila and records the conversation between that greatly learned soul and His mother, Devahūti.

« Previous Next »