No edit permissions for Japanese

Text 34

akrūrāgamanaṁ paścāt
prasthānaṁ rāma-kṛṣṇayoḥ
vraja-strīṇāṁ vilāpaś ca
mathurālokanaṁ tataḥ

akrūra — of Akrūra; āgamanam — the coming; paścāt — after that; prasthānam — the departure; rāma-kṛṣṇayoḥ — of Lord Balarāma and Lord Kṛṣṇa; vraja-strīṇām — of the women of Vṛndāvana; vilāpaḥ — the lamentation; ca — and; mathurā-ālokanam — the seeing of Mathurā; tataḥ — then.

The Bhāgavatam describes the arrival of Akrūra, the subsequent departure of Kṛṣṇa and Balarāma, the lamentation of the gopīs and the touring of Mathurā.

« Previous Next »